Class notes by Shri Vijay Gupta (from class on Oct 28)

1…JAGDAMBA IS MADE OF 2 WORDS, JAGAT & AMBA, JAGAT MEANS UNIVERSE & AMBA MEANS

      MOTHER. WHAT MOTHER DOES  ?  MOTHER GIVES BIRTH TO THE CHILD & Also gives

      NOURISHMENT Prosperity,  helps child to get success in life,  wealth, material & spiritual & all kinds

      of happiness. Isn’t it ?

2..After ridhi , sidhi , the next word is sampati,  wealth , let’s understand deeper meaning of wealth.

     THERE IS  A VERSE IN OUR SCRIPTURE IS CALLED अष्टलक्ष्मीस्तोत्रम् 

    Ashtalakshmi, is a group of the eight manifestations of Lakshmi, the Hindu goddess of

    wealth. spiritual wealth , material wealth , agriculture , royal  , knowledge ,

    courage , progeny , and victory

अष्टलक्ष्मीस्तोत्रम्

आदिलक्ष्मि
सुमनस वन्दित सुन्दरि माधवि, चन्द्र सहॊदरि हेममये
मुनिगण वन्दित मोक्षप्रदायनि, मञ्जुल भाषिणि वेदनुते ।
पङ्कजवासिनि देव सुपूजित, सद्गुण वर्षिणि शान्तियुते
जय जयहे मधुसूदन कामिनि, आदिलक्ष्मि परिपालय माम् ॥ 1 ॥

धान्यलक्ष्मि
अयिकलि कल्मष नाशिनि कामिनि, वैदिक रूपिणि वेदमये
क्षीर समुद्भव मङ्गल रूपिणि, मन्त्रनिवासिनि मन्त्रनुते ।
मङ्गलदायिनि अम्बुजवासिनि, देवगणाश्रित पादयुते
जय जयहे मधुसूदन कामिनि, धान्यलक्ष्मि परिपालय माम् ॥ 2 ॥

धैर्यलक्ष्मि
जयवरवर्षिणि वैष्णवि भार्गवि, मन्त्र स्वरूपिणि मन्त्रमये
सुरगण पूजित शीघ्र फलप्रद, ज्ञान विकासिनि शास्त्रनुते ।
भवभयहारिणि पापविमोचनि, साधु जनाश्रित पादयुते
जय जयहे मधु सूधन कामिनि, धैर्यलक्ष्मी परिपालय माम् ॥ 3 ॥

गजलक्ष्मि
जय जय दुर्गति नाशिनि कामिनि, सर्वफलप्रद शास्त्रमये
रधगज तुरगपदाति समावृत, परिजन मण्डित लोकनुते ।
हरिहर ब्रह्म सुपूजित सेवित, ताप निवारिणि पादयुते
जय जयहे मधुसूदन कामिनि, गजलक्ष्मी रूपेण पालय माम् ॥ 4 ॥

सन्तानलक्ष्मि
अयिखग वाहिनि मोहिनि चक्रिणि, रागविवर्धिनि ज्ञानमये
गुणगणवारधि लोकहितैषिणि, सप्तस्वर भूषित गाननुते ।
सकल सुरासुर देव मुनीश्वर, मानव वन्दित पादयुते
जय जयहे मधुसूदन कामिनि, सन्तानलक्ष्मी परिपालय माम् ॥ 5 ॥

विजयलक्ष्मि
जय कमलासिनि सद्गति दायिनि, ज्ञानविकासिनि गानमये
अनुदिन मर्चित कुङ्कुम धूसर, भूषित वासित वाद्यनुते ।
कनकधरास्तुति वैभव वन्दित, शङ्करदेशिक मान्यपदे
जय जयहे मधुसूदन कामिनि, विजयलक्ष्मी परिपालय माम् ॥ 6 ॥

विद्यालक्ष्मि
प्रणत सुरेश्वरि भारति भार्गवि, शोकविनाशिनि रत्नमये
मणिमय भूषित कर्णविभूषण, शान्ति समावृत हास्यमुखे ।
नवनिधि दायिनि कलिमलहारिणि, कामित फलप्रद हस्तयुते
जय जयहे मधुसूदन कामिनि, विद्यालक्ष्मी सदा पालय माम् ॥ 7 ॥

धनलक्ष्मि
धिमिधिमि धिन्धिमि धिन्धिमि-दिन्धिमि, दुन्धुभि नाद सुपूर्णमये
घुमघुम घुङ्घुम घुङ्घुम घुङ्घुम, शङ्ख निनाद सुवाद्यनुते ।
वेद पूराणेतिहास सुपूजित, वैदिक मार्ग प्रदर्शयुते
जय जयहे मधुसूदन कामिनि, धनलक्ष्मि रूपेणा पालय माम् ॥ 8 ॥

फलशृति-BY CHANTING ONE INVOKES ASHTA LAKSHAMI
   अष्टलक्ष्मी नमस्तुभ्यं वरदे कामरूपिणि ।
  विष्णुवक्षः स्थला रूढे भक्त मोक्ष प्रदायिनि ॥

  शङ्ख चक्रगदाहस्ते विश्वरूपिणिते जयः ।
  जगन्मात्रे च मोहिन्यै मङ्गलं शुभ मङ्गलम् ॥

3…After ridhi, sidhi, sampati, next  word is sukh, sukh means happiness

     happiness is of 3 kinds.

      (1) Priya :- When we are thinking of an object of pleasure, we feel happy.

            ‘Priya’, may be known by the term ‘pleasure’ in English. I am thinking for Cheese Cake

       (2) Moda :- When the object of our liking is in front of us, the pleasure is intensified and this

             intensified pleasure is called Moda; in English, let us call it ‘Joy’. Cheese Cake is infant of me.

       (3) Pramoda :- When we are actually indulging in or enjoying , when the object of our pleasure is

             with me that pleasure is, naturally, most intensified. This maximum intensity of joy is called  

             Pramoda. In English, we may call it ‘Ecstasy’. Cheese Cake is in my mouth.

     If you want a fourth one, it is called bliss, Anand which is without an object , it is subjective experience 

         Atma  anubhiti , When I can have the Cheese Cake but I don’t want, I am happy within.

0 0 votes
Article Rating
Subscribe
Notify of

0 Comments
Newest
Oldest Most Voted
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x